Declension table of ?lākṣābhavana

Deva

NeuterSingularDualPlural
Nominativelākṣābhavanam lākṣābhavane lākṣābhavanāni
Vocativelākṣābhavana lākṣābhavane lākṣābhavanāni
Accusativelākṣābhavanam lākṣābhavane lākṣābhavanāni
Instrumentallākṣābhavanena lākṣābhavanābhyām lākṣābhavanaiḥ
Dativelākṣābhavanāya lākṣābhavanābhyām lākṣābhavanebhyaḥ
Ablativelākṣābhavanāt lākṣābhavanābhyām lākṣābhavanebhyaḥ
Genitivelākṣābhavanasya lākṣābhavanayoḥ lākṣābhavanānām
Locativelākṣābhavane lākṣābhavanayoḥ lākṣābhavaneṣu

Compound lākṣābhavana -

Adverb -lākṣābhavanam -lākṣābhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria