Declension table of ?lākṣaṇya

Deva

NeuterSingularDualPlural
Nominativelākṣaṇyam lākṣaṇye lākṣaṇyāni
Vocativelākṣaṇya lākṣaṇye lākṣaṇyāni
Accusativelākṣaṇyam lākṣaṇye lākṣaṇyāni
Instrumentallākṣaṇyena lākṣaṇyābhyām lākṣaṇyaiḥ
Dativelākṣaṇyāya lākṣaṇyābhyām lākṣaṇyebhyaḥ
Ablativelākṣaṇyāt lākṣaṇyābhyām lākṣaṇyebhyaḥ
Genitivelākṣaṇyasya lākṣaṇyayoḥ lākṣaṇyānām
Locativelākṣaṇye lākṣaṇyayoḥ lākṣaṇyeṣu

Compound lākṣaṇya -

Adverb -lākṣaṇyam -lākṣaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria