Declension table of ?lākṣaṇya

Deva

MasculineSingularDualPlural
Nominativelākṣaṇyaḥ lākṣaṇyau lākṣaṇyāḥ
Vocativelākṣaṇya lākṣaṇyau lākṣaṇyāḥ
Accusativelākṣaṇyam lākṣaṇyau lākṣaṇyān
Instrumentallākṣaṇyena lākṣaṇyābhyām lākṣaṇyaiḥ lākṣaṇyebhiḥ
Dativelākṣaṇyāya lākṣaṇyābhyām lākṣaṇyebhyaḥ
Ablativelākṣaṇyāt lākṣaṇyābhyām lākṣaṇyebhyaḥ
Genitivelākṣaṇyasya lākṣaṇyayoḥ lākṣaṇyānām
Locativelākṣaṇye lākṣaṇyayoḥ lākṣaṇyeṣu

Compound lākṣaṇya -

Adverb -lākṣaṇyam -lākṣaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria