Declension table of lākṣaṇa

Deva

MasculineSingularDualPlural
Nominativelākṣaṇaḥ lākṣaṇau lākṣaṇāḥ
Vocativelākṣaṇa lākṣaṇau lākṣaṇāḥ
Accusativelākṣaṇam lākṣaṇau lākṣaṇān
Instrumentallākṣaṇena lākṣaṇābhyām lākṣaṇaiḥ lākṣaṇebhiḥ
Dativelākṣaṇāya lākṣaṇābhyām lākṣaṇebhyaḥ
Ablativelākṣaṇāt lākṣaṇābhyām lākṣaṇebhyaḥ
Genitivelākṣaṇasya lākṣaṇayoḥ lākṣaṇānām
Locativelākṣaṇe lākṣaṇayoḥ lākṣaṇeṣu

Compound lākṣaṇa -

Adverb -lākṣaṇam -lākṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria