Declension table of ?lāhyāyani

Deva

MasculineSingularDualPlural
Nominativelāhyāyaniḥ lāhyāyanī lāhyāyanayaḥ
Vocativelāhyāyane lāhyāyanī lāhyāyanayaḥ
Accusativelāhyāyanim lāhyāyanī lāhyāyanīn
Instrumentallāhyāyaninā lāhyāyanibhyām lāhyāyanibhiḥ
Dativelāhyāyanaye lāhyāyanibhyām lāhyāyanibhyaḥ
Ablativelāhyāyaneḥ lāhyāyanibhyām lāhyāyanibhyaḥ
Genitivelāhyāyaneḥ lāhyāyanyoḥ lāhyāyanīnām
Locativelāhyāyanau lāhyāyanyoḥ lāhyāyaniṣu

Compound lāhyāyani -

Adverb -lāhyāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria