Declension table of ?lāghavikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lāghavikā | lāghavike | lāghavikāḥ |
Vocative | lāghavike | lāghavike | lāghavikāḥ |
Accusative | lāghavikām | lāghavike | lāghavikāḥ |
Instrumental | lāghavikayā | lāghavikābhyām | lāghavikābhiḥ |
Dative | lāghavikāyai | lāghavikābhyām | lāghavikābhyaḥ |
Ablative | lāghavikāyāḥ | lāghavikābhyām | lāghavikābhyaḥ |
Genitive | lāghavikāyāḥ | lāghavikayoḥ | lāghavikānām |
Locative | lāghavikāyām | lāghavikayoḥ | lāghavikāsu |