Declension table of ?lāghavika

Deva

MasculineSingularDualPlural
Nominativelāghavikaḥ lāghavikau lāghavikāḥ
Vocativelāghavika lāghavikau lāghavikāḥ
Accusativelāghavikam lāghavikau lāghavikān
Instrumentallāghavikena lāghavikābhyām lāghavikaiḥ lāghavikebhiḥ
Dativelāghavikāya lāghavikābhyām lāghavikebhyaḥ
Ablativelāghavikāt lāghavikābhyām lāghavikebhyaḥ
Genitivelāghavikasya lāghavikayoḥ lāghavikānām
Locativelāghavike lāghavikayoḥ lāghavikeṣu

Compound lāghavika -

Adverb -lāghavikam -lāghavikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria