Declension table of ?lāghavakārin

Deva

NeuterSingularDualPlural
Nominativelāghavakāri lāghavakāriṇī lāghavakārīṇi
Vocativelāghavakārin lāghavakāri lāghavakāriṇī lāghavakārīṇi
Accusativelāghavakāri lāghavakāriṇī lāghavakārīṇi
Instrumentallāghavakāriṇā lāghavakāribhyām lāghavakāribhiḥ
Dativelāghavakāriṇe lāghavakāribhyām lāghavakāribhyaḥ
Ablativelāghavakāriṇaḥ lāghavakāribhyām lāghavakāribhyaḥ
Genitivelāghavakāriṇaḥ lāghavakāriṇoḥ lāghavakāriṇām
Locativelāghavakāriṇi lāghavakāriṇoḥ lāghavakāriṣu

Compound lāghavakāri -

Adverb -lāghavakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria