Declension table of ?lāghavāyana

Deva

MasculineSingularDualPlural
Nominativelāghavāyanaḥ lāghavāyanau lāghavāyanāḥ
Vocativelāghavāyana lāghavāyanau lāghavāyanāḥ
Accusativelāghavāyanam lāghavāyanau lāghavāyanān
Instrumentallāghavāyanena lāghavāyanābhyām lāghavāyanaiḥ lāghavāyanebhiḥ
Dativelāghavāyanāya lāghavāyanābhyām lāghavāyanebhyaḥ
Ablativelāghavāyanāt lāghavāyanābhyām lāghavāyanebhyaḥ
Genitivelāghavāyanasya lāghavāyanayoḥ lāghavāyanānām
Locativelāghavāyane lāghavāyanayoḥ lāghavāyaneṣu

Compound lāghavāyana -

Adverb -lāghavāyanam -lāghavāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria