Declension table of ?lāghavānvitā

Deva

FeminineSingularDualPlural
Nominativelāghavānvitā lāghavānvite lāghavānvitāḥ
Vocativelāghavānvite lāghavānvite lāghavānvitāḥ
Accusativelāghavānvitām lāghavānvite lāghavānvitāḥ
Instrumentallāghavānvitayā lāghavānvitābhyām lāghavānvitābhiḥ
Dativelāghavānvitāyai lāghavānvitābhyām lāghavānvitābhyaḥ
Ablativelāghavānvitāyāḥ lāghavānvitābhyām lāghavānvitābhyaḥ
Genitivelāghavānvitāyāḥ lāghavānvitayoḥ lāghavānvitānām
Locativelāghavānvitāyām lāghavānvitayoḥ lāghavānvitāsu

Adverb -lāghavānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria