Declension table of ?lāghavānvita

Deva

NeuterSingularDualPlural
Nominativelāghavānvitam lāghavānvite lāghavānvitāni
Vocativelāghavānvita lāghavānvite lāghavānvitāni
Accusativelāghavānvitam lāghavānvite lāghavānvitāni
Instrumentallāghavānvitena lāghavānvitābhyām lāghavānvitaiḥ
Dativelāghavānvitāya lāghavānvitābhyām lāghavānvitebhyaḥ
Ablativelāghavānvitāt lāghavānvitābhyām lāghavānvitebhyaḥ
Genitivelāghavānvitasya lāghavānvitayoḥ lāghavānvitānām
Locativelāghavānvite lāghavānvitayoḥ lāghavānviteṣu

Compound lāghavānvita -

Adverb -lāghavānvitam -lāghavānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria