Declension table of ?lāghavānvita

Deva

MasculineSingularDualPlural
Nominativelāghavānvitaḥ lāghavānvitau lāghavānvitāḥ
Vocativelāghavānvita lāghavānvitau lāghavānvitāḥ
Accusativelāghavānvitam lāghavānvitau lāghavānvitān
Instrumentallāghavānvitena lāghavānvitābhyām lāghavānvitaiḥ lāghavānvitebhiḥ
Dativelāghavānvitāya lāghavānvitābhyām lāghavānvitebhyaḥ
Ablativelāghavānvitāt lāghavānvitābhyām lāghavānvitebhyaḥ
Genitivelāghavānvitasya lāghavānvitayoḥ lāghavānvitānām
Locativelāghavānvite lāghavānvitayoḥ lāghavānviteṣu

Compound lāghavānvita -

Adverb -lāghavānvitam -lāghavānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria