Declension table of ?lāṅkāyana

Deva

MasculineSingularDualPlural
Nominativelāṅkāyanaḥ lāṅkāyanau lāṅkāyanāḥ
Vocativelāṅkāyana lāṅkāyanau lāṅkāyanāḥ
Accusativelāṅkāyanam lāṅkāyanau lāṅkāyanān
Instrumentallāṅkāyanena lāṅkāyanābhyām lāṅkāyanaiḥ lāṅkāyanebhiḥ
Dativelāṅkāyanāya lāṅkāyanābhyām lāṅkāyanebhyaḥ
Ablativelāṅkāyanāt lāṅkāyanābhyām lāṅkāyanebhyaḥ
Genitivelāṅkāyanasya lāṅkāyanayoḥ lāṅkāyanānām
Locativelāṅkāyane lāṅkāyanayoḥ lāṅkāyaneṣu

Compound lāṅkāyana -

Adverb -lāṅkāyanam -lāṅkāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria