Declension table of ?lāṅgūlī

Deva

FeminineSingularDualPlural
Nominativelāṅgūlī lāṅgūlyau lāṅgūlyaḥ
Vocativelāṅgūli lāṅgūlyau lāṅgūlyaḥ
Accusativelāṅgūlīm lāṅgūlyau lāṅgūlīḥ
Instrumentallāṅgūlyā lāṅgūlībhyām lāṅgūlībhiḥ
Dativelāṅgūlyai lāṅgūlībhyām lāṅgūlībhyaḥ
Ablativelāṅgūlyāḥ lāṅgūlībhyām lāṅgūlībhyaḥ
Genitivelāṅgūlyāḥ lāṅgūlyoḥ lāṅgūlīnām
Locativelāṅgūlyām lāṅgūlyoḥ lāṅgūlīṣu

Compound lāṅgūli - lāṅgūlī -

Adverb -lāṅgūli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria