Declension table of ?lāṅgūlavikṣepa

Deva

MasculineSingularDualPlural
Nominativelāṅgūlavikṣepaḥ lāṅgūlavikṣepau lāṅgūlavikṣepāḥ
Vocativelāṅgūlavikṣepa lāṅgūlavikṣepau lāṅgūlavikṣepāḥ
Accusativelāṅgūlavikṣepam lāṅgūlavikṣepau lāṅgūlavikṣepān
Instrumentallāṅgūlavikṣepeṇa lāṅgūlavikṣepābhyām lāṅgūlavikṣepaiḥ lāṅgūlavikṣepebhiḥ
Dativelāṅgūlavikṣepāya lāṅgūlavikṣepābhyām lāṅgūlavikṣepebhyaḥ
Ablativelāṅgūlavikṣepāt lāṅgūlavikṣepābhyām lāṅgūlavikṣepebhyaḥ
Genitivelāṅgūlavikṣepasya lāṅgūlavikṣepayoḥ lāṅgūlavikṣepāṇām
Locativelāṅgūlavikṣepe lāṅgūlavikṣepayoḥ lāṅgūlavikṣepeṣu

Compound lāṅgūlavikṣepa -

Adverb -lāṅgūlavikṣepam -lāṅgūlavikṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria