Declension table of ?lāṅgulikā

Deva

FeminineSingularDualPlural
Nominativelāṅgulikā lāṅgulike lāṅgulikāḥ
Vocativelāṅgulike lāṅgulike lāṅgulikāḥ
Accusativelāṅgulikām lāṅgulike lāṅgulikāḥ
Instrumentallāṅgulikayā lāṅgulikābhyām lāṅgulikābhiḥ
Dativelāṅgulikāyai lāṅgulikābhyām lāṅgulikābhyaḥ
Ablativelāṅgulikāyāḥ lāṅgulikābhyām lāṅgulikābhyaḥ
Genitivelāṅgulikāyāḥ lāṅgulikayoḥ lāṅgulikānām
Locativelāṅgulikāyām lāṅgulikayoḥ lāṅgulikāsu

Adverb -lāṅgulikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria