Declension table of ?lāṅgalikī

Deva

FeminineSingularDualPlural
Nominativelāṅgalikī lāṅgalikyau lāṅgalikyaḥ
Vocativelāṅgaliki lāṅgalikyau lāṅgalikyaḥ
Accusativelāṅgalikīm lāṅgalikyau lāṅgalikīḥ
Instrumentallāṅgalikyā lāṅgalikībhyām lāṅgalikībhiḥ
Dativelāṅgalikyai lāṅgalikībhyām lāṅgalikībhyaḥ
Ablativelāṅgalikyāḥ lāṅgalikībhyām lāṅgalikībhyaḥ
Genitivelāṅgalikyāḥ lāṅgalikyoḥ lāṅgalikīnām
Locativelāṅgalikyām lāṅgalikyoḥ lāṅgalikīṣu

Compound lāṅgaliki - lāṅgalikī -

Adverb -lāṅgaliki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria