Declension table of ?lāṅgalika

Deva

MasculineSingularDualPlural
Nominativelāṅgalikaḥ lāṅgalikau lāṅgalikāḥ
Vocativelāṅgalika lāṅgalikau lāṅgalikāḥ
Accusativelāṅgalikam lāṅgalikau lāṅgalikān
Instrumentallāṅgalikena lāṅgalikābhyām lāṅgalikaiḥ lāṅgalikebhiḥ
Dativelāṅgalikāya lāṅgalikābhyām lāṅgalikebhyaḥ
Ablativelāṅgalikāt lāṅgalikābhyām lāṅgalikebhyaḥ
Genitivelāṅgalikasya lāṅgalikayoḥ lāṅgalikānām
Locativelāṅgalike lāṅgalikayoḥ lāṅgalikeṣu

Compound lāṅgalika -

Adverb -lāṅgalikam -lāṅgalikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria