Declension table of lāṅgalīṣā

Deva

FeminineSingularDualPlural
Nominativelāṅgalīṣā lāṅgalīṣe lāṅgalīṣāḥ
Vocativelāṅgalīṣe lāṅgalīṣe lāṅgalīṣāḥ
Accusativelāṅgalīṣām lāṅgalīṣe lāṅgalīṣāḥ
Instrumentallāṅgalīṣayā lāṅgalīṣābhyām lāṅgalīṣābhiḥ
Dativelāṅgalīṣāyai lāṅgalīṣābhyām lāṅgalīṣābhyaḥ
Ablativelāṅgalīṣāyāḥ lāṅgalīṣābhyām lāṅgalīṣābhyaḥ
Genitivelāṅgalīṣāyāḥ lāṅgalīṣayoḥ lāṅgalīṣāṇām
Locativelāṅgalīṣāyām lāṅgalīṣayoḥ lāṅgalīṣāsu

Adverb -lāṅgalīṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria