Declension table of ?lāṅgali

Deva

MasculineSingularDualPlural
Nominativelāṅgaliḥ lāṅgalī lāṅgalayaḥ
Vocativelāṅgale lāṅgalī lāṅgalayaḥ
Accusativelāṅgalim lāṅgalī lāṅgalīn
Instrumentallāṅgalinā lāṅgalibhyām lāṅgalibhiḥ
Dativelāṅgalaye lāṅgalibhyām lāṅgalibhyaḥ
Ablativelāṅgaleḥ lāṅgalibhyām lāṅgalibhyaḥ
Genitivelāṅgaleḥ lāṅgalyoḥ lāṅgalīnām
Locativelāṅgalau lāṅgalyoḥ lāṅgaliṣu

Compound lāṅgali -

Adverb -lāṅgali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria