Declension table of ?lāṅgalaphāla

Deva

MasculineSingularDualPlural
Nominativelāṅgalaphālaḥ lāṅgalaphālau lāṅgalaphālāḥ
Vocativelāṅgalaphāla lāṅgalaphālau lāṅgalaphālāḥ
Accusativelāṅgalaphālam lāṅgalaphālau lāṅgalaphālān
Instrumentallāṅgalaphālena lāṅgalaphālābhyām lāṅgalaphālaiḥ lāṅgalaphālebhiḥ
Dativelāṅgalaphālāya lāṅgalaphālābhyām lāṅgalaphālebhyaḥ
Ablativelāṅgalaphālāt lāṅgalaphālābhyām lāṅgalaphālebhyaḥ
Genitivelāṅgalaphālasya lāṅgalaphālayoḥ lāṅgalaphālānām
Locativelāṅgalaphāle lāṅgalaphālayoḥ lāṅgalaphāleṣu

Compound lāṅgalaphāla -

Adverb -lāṅgalaphālam -lāṅgalaphālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria