Declension table of ?lāṅgalakamārga

Deva

MasculineSingularDualPlural
Nominativelāṅgalakamārgaḥ lāṅgalakamārgau lāṅgalakamārgāḥ
Vocativelāṅgalakamārga lāṅgalakamārgau lāṅgalakamārgāḥ
Accusativelāṅgalakamārgam lāṅgalakamārgau lāṅgalakamārgān
Instrumentallāṅgalakamārgeṇa lāṅgalakamārgābhyām lāṅgalakamārgaiḥ lāṅgalakamārgebhiḥ
Dativelāṅgalakamārgāya lāṅgalakamārgābhyām lāṅgalakamārgebhyaḥ
Ablativelāṅgalakamārgāt lāṅgalakamārgābhyām lāṅgalakamārgebhyaḥ
Genitivelāṅgalakamārgasya lāṅgalakamārgayoḥ lāṅgalakamārgāṇām
Locativelāṅgalakamārge lāṅgalakamārgayoḥ lāṅgalakamārgeṣu

Compound lāṅgalakamārga -

Adverb -lāṅgalakamārgam -lāṅgalakamārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria