Declension table of ?lāṅgalakā

Deva

FeminineSingularDualPlural
Nominativelāṅgalakā lāṅgalake lāṅgalakāḥ
Vocativelāṅgalake lāṅgalake lāṅgalakāḥ
Accusativelāṅgalakām lāṅgalake lāṅgalakāḥ
Instrumentallāṅgalakayā lāṅgalakābhyām lāṅgalakābhiḥ
Dativelāṅgalakāyai lāṅgalakābhyām lāṅgalakābhyaḥ
Ablativelāṅgalakāyāḥ lāṅgalakābhyām lāṅgalakābhyaḥ
Genitivelāṅgalakāyāḥ lāṅgalakayoḥ lāṅgalakānām
Locativelāṅgalakāyām lāṅgalakayoḥ lāṅgalakāsu

Adverb -lāṅgalakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria