Declension table of ?lāṅgalacakra

Deva

NeuterSingularDualPlural
Nominativelāṅgalacakram lāṅgalacakre lāṅgalacakrāṇi
Vocativelāṅgalacakra lāṅgalacakre lāṅgalacakrāṇi
Accusativelāṅgalacakram lāṅgalacakre lāṅgalacakrāṇi
Instrumentallāṅgalacakreṇa lāṅgalacakrābhyām lāṅgalacakraiḥ
Dativelāṅgalacakrāya lāṅgalacakrābhyām lāṅgalacakrebhyaḥ
Ablativelāṅgalacakrāt lāṅgalacakrābhyām lāṅgalacakrebhyaḥ
Genitivelāṅgalacakrasya lāṅgalacakrayoḥ lāṅgalacakrāṇām
Locativelāṅgalacakre lāṅgalacakrayoḥ lāṅgalacakreṣu

Compound lāṅgalacakra -

Adverb -lāṅgalacakram -lāṅgalacakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria