Declension table of lāṅgala

Deva

MasculineSingularDualPlural
Nominativelāṅgalaḥ lāṅgalau lāṅgalāḥ
Vocativelāṅgala lāṅgalau lāṅgalāḥ
Accusativelāṅgalam lāṅgalau lāṅgalān
Instrumentallāṅgalena lāṅgalābhyām lāṅgalaiḥ lāṅgalebhiḥ
Dativelāṅgalāya lāṅgalābhyām lāṅgalebhyaḥ
Ablativelāṅgalāt lāṅgalābhyām lāṅgalebhyaḥ
Genitivelāṅgalasya lāṅgalayoḥ lāṅgalānām
Locativelāṅgale lāṅgalayoḥ lāṅgaleṣu

Compound lāṅgala -

Adverb -lāṅgalam -lāṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria