Declension table of ?lābukāyana

Deva

MasculineSingularDualPlural
Nominativelābukāyanaḥ lābukāyanau lābukāyanāḥ
Vocativelābukāyana lābukāyanau lābukāyanāḥ
Accusativelābukāyanam lābukāyanau lābukāyanān
Instrumentallābukāyanena lābukāyanābhyām lābukāyanaiḥ lābukāyanebhiḥ
Dativelābukāyanāya lābukāyanābhyām lābukāyanebhyaḥ
Ablativelābukāyanāt lābukāyanābhyām lābukāyanebhyaḥ
Genitivelābukāyanasya lābukāyanayoḥ lābukāyanānām
Locativelābukāyane lābukāyanayoḥ lābukāyaneṣu

Compound lābukāyana -

Adverb -lābukāyanam -lābukāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria