Declension table of ?lābhavat

Deva

NeuterSingularDualPlural
Nominativelābhavat lābhavantī lābhavatī lābhavanti
Vocativelābhavat lābhavantī lābhavatī lābhavanti
Accusativelābhavat lābhavantī lābhavatī lābhavanti
Instrumentallābhavatā lābhavadbhyām lābhavadbhiḥ
Dativelābhavate lābhavadbhyām lābhavadbhyaḥ
Ablativelābhavataḥ lābhavadbhyām lābhavadbhyaḥ
Genitivelābhavataḥ lābhavatoḥ lābhavatām
Locativelābhavati lābhavatoḥ lābhavatsu

Adverb -lābhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria