Declension table of ?lābhavat

Deva

MasculineSingularDualPlural
Nominativelābhavān lābhavantau lābhavantaḥ
Vocativelābhavan lābhavantau lābhavantaḥ
Accusativelābhavantam lābhavantau lābhavataḥ
Instrumentallābhavatā lābhavadbhyām lābhavadbhiḥ
Dativelābhavate lābhavadbhyām lābhavadbhyaḥ
Ablativelābhavataḥ lābhavadbhyām lābhavadbhyaḥ
Genitivelābhavataḥ lābhavatoḥ lābhavatām
Locativelābhavati lābhavatoḥ lābhavatsu

Compound lābhavat -

Adverb -lābhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria