Declension table of ?lābhakara

Deva

NeuterSingularDualPlural
Nominativelābhakaram lābhakare lābhakarāṇi
Vocativelābhakara lābhakare lābhakarāṇi
Accusativelābhakaram lābhakare lābhakarāṇi
Instrumentallābhakareṇa lābhakarābhyām lābhakaraiḥ
Dativelābhakarāya lābhakarābhyām lābhakarebhyaḥ
Ablativelābhakarāt lābhakarābhyām lābhakarebhyaḥ
Genitivelābhakarasya lābhakarayoḥ lābhakarāṇām
Locativelābhakare lābhakarayoḥ lābhakareṣu

Compound lābhakara -

Adverb -lābhakaram -lābhakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria