Declension table of ?lābhakara

Deva

MasculineSingularDualPlural
Nominativelābhakaraḥ lābhakarau lābhakarāḥ
Vocativelābhakara lābhakarau lābhakarāḥ
Accusativelābhakaram lābhakarau lābhakarān
Instrumentallābhakareṇa lābhakarābhyām lābhakaraiḥ lābhakarebhiḥ
Dativelābhakarāya lābhakarābhyām lābhakarebhyaḥ
Ablativelābhakarāt lābhakarābhyām lābhakarebhyaḥ
Genitivelābhakarasya lābhakarayoḥ lābhakarāṇām
Locativelābhakare lābhakarayoḥ lābhakareṣu

Compound lābhakara -

Adverb -lābhakaram -lābhakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria