Declension table of ?lābhaka

Deva

MasculineSingularDualPlural
Nominativelābhakaḥ lābhakau lābhakāḥ
Vocativelābhaka lābhakau lābhakāḥ
Accusativelābhakam lābhakau lābhakān
Instrumentallābhakena lābhakābhyām lābhakaiḥ lābhakebhiḥ
Dativelābhakāya lābhakābhyām lābhakebhyaḥ
Ablativelābhakāt lābhakābhyām lābhakebhyaḥ
Genitivelābhakasya lābhakayoḥ lābhakānām
Locativelābhake lābhakayoḥ lābhakeṣu

Compound lābhaka -

Adverb -lābhakam -lābhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria