Declension table of ?lābhakṛt

Deva

NeuterSingularDualPlural
Nominativelābhakṛt lābhakṛtī lābhakṛnti
Vocativelābhakṛt lābhakṛtī lābhakṛnti
Accusativelābhakṛt lābhakṛtī lābhakṛnti
Instrumentallābhakṛtā lābhakṛdbhyām lābhakṛdbhiḥ
Dativelābhakṛte lābhakṛdbhyām lābhakṛdbhyaḥ
Ablativelābhakṛtaḥ lābhakṛdbhyām lābhakṛdbhyaḥ
Genitivelābhakṛtaḥ lābhakṛtoḥ lābhakṛtām
Locativelābhakṛti lābhakṛtoḥ lābhakṛtsu

Compound lābhakṛt -

Adverb -lābhakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria