Declension table of ?lābhakṛt

Deva

MasculineSingularDualPlural
Nominativelābhakṛt lābhakṛtau lābhakṛtaḥ
Vocativelābhakṛt lābhakṛtau lābhakṛtaḥ
Accusativelābhakṛtam lābhakṛtau lābhakṛtaḥ
Instrumentallābhakṛtā lābhakṛdbhyām lābhakṛdbhiḥ
Dativelābhakṛte lābhakṛdbhyām lābhakṛdbhyaḥ
Ablativelābhakṛtaḥ lābhakṛdbhyām lābhakṛdbhyaḥ
Genitivelābhakṛtaḥ lābhakṛtoḥ lābhakṛtām
Locativelābhakṛti lābhakṛtoḥ lābhakṛtsu

Compound lābhakṛt -

Adverb -lābhakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria