Declension table of ?lābhālābha

Deva

MasculineSingularDualPlural
Nominativelābhālābhaḥ lābhālābhau lābhālābhāḥ
Vocativelābhālābha lābhālābhau lābhālābhāḥ
Accusativelābhālābham lābhālābhau lābhālābhān
Instrumentallābhālābhena lābhālābhābhyām lābhālābhaiḥ lābhālābhebhiḥ
Dativelābhālābhāya lābhālābhābhyām lābhālābhebhyaḥ
Ablativelābhālābhāt lābhālābhābhyām lābhālābhebhyaḥ
Genitivelābhālābhasya lābhālābhayoḥ lābhālābhānām
Locativelābhālābhe lābhālābhayoḥ lābhālābheṣu

Compound lābhālābha -

Adverb -lābhālābham -lābhālābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria