Declension table of ?lābākṣa

Deva

MasculineSingularDualPlural
Nominativelābākṣaḥ lābākṣau lābākṣāḥ
Vocativelābākṣa lābākṣau lābākṣāḥ
Accusativelābākṣam lābākṣau lābākṣān
Instrumentallābākṣeṇa lābākṣābhyām lābākṣaiḥ lābākṣebhiḥ
Dativelābākṣāya lābākṣābhyām lābākṣebhyaḥ
Ablativelābākṣāt lābākṣābhyām lābākṣebhyaḥ
Genitivelābākṣasya lābākṣayoḥ lābākṣāṇām
Locativelābākṣe lābākṣayoḥ lābākṣeṣu

Compound lābākṣa -

Adverb -lābākṣam -lābākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria