Declension table of ?lāṭyāyanaśrautasūtra

Deva

NeuterSingularDualPlural
Nominativelāṭyāyanaśrautasūtram lāṭyāyanaśrautasūtre lāṭyāyanaśrautasūtrāṇi
Vocativelāṭyāyanaśrautasūtra lāṭyāyanaśrautasūtre lāṭyāyanaśrautasūtrāṇi
Accusativelāṭyāyanaśrautasūtram lāṭyāyanaśrautasūtre lāṭyāyanaśrautasūtrāṇi
Instrumentallāṭyāyanaśrautasūtreṇa lāṭyāyanaśrautasūtrābhyām lāṭyāyanaśrautasūtraiḥ
Dativelāṭyāyanaśrautasūtrāya lāṭyāyanaśrautasūtrābhyām lāṭyāyanaśrautasūtrebhyaḥ
Ablativelāṭyāyanaśrautasūtrāt lāṭyāyanaśrautasūtrābhyām lāṭyāyanaśrautasūtrebhyaḥ
Genitivelāṭyāyanaśrautasūtrasya lāṭyāyanaśrautasūtrayoḥ lāṭyāyanaśrautasūtrāṇām
Locativelāṭyāyanaśrautasūtre lāṭyāyanaśrautasūtrayoḥ lāṭyāyanaśrautasūtreṣu

Compound lāṭyāyanaśrautasūtra -

Adverb -lāṭyāyanaśrautasūtram -lāṭyāyanaśrautasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria