Declension table of ?lāṭyāyana

Deva

MasculineSingularDualPlural
Nominativelāṭyāyanaḥ lāṭyāyanau lāṭyāyanāḥ
Vocativelāṭyāyana lāṭyāyanau lāṭyāyanāḥ
Accusativelāṭyāyanam lāṭyāyanau lāṭyāyanān
Instrumentallāṭyāyanena lāṭyāyanābhyām lāṭyāyanaiḥ lāṭyāyanebhiḥ
Dativelāṭyāyanāya lāṭyāyanābhyām lāṭyāyanebhyaḥ
Ablativelāṭyāyanāt lāṭyāyanābhyām lāṭyāyanebhyaḥ
Genitivelāṭyāyanasya lāṭyāyanayoḥ lāṭyāyanānām
Locativelāṭyāyane lāṭyāyanayoḥ lāṭyāyaneṣu

Compound lāṭyāyana -

Adverb -lāṭyāyanam -lāṭyāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria