Declension table of ?lāṭīya

Deva

NeuterSingularDualPlural
Nominativelāṭīyam lāṭīye lāṭīyāni
Vocativelāṭīya lāṭīye lāṭīyāni
Accusativelāṭīyam lāṭīye lāṭīyāni
Instrumentallāṭīyena lāṭīyābhyām lāṭīyaiḥ
Dativelāṭīyāya lāṭīyābhyām lāṭīyebhyaḥ
Ablativelāṭīyāt lāṭīyābhyām lāṭīyebhyaḥ
Genitivelāṭīyasya lāṭīyayoḥ lāṭīyānām
Locativelāṭīye lāṭīyayoḥ lāṭīyeṣu

Compound lāṭīya -

Adverb -lāṭīyam -lāṭīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria