Declension table of ?lāṭīya

Deva

MasculineSingularDualPlural
Nominativelāṭīyaḥ lāṭīyau lāṭīyāḥ
Vocativelāṭīya lāṭīyau lāṭīyāḥ
Accusativelāṭīyam lāṭīyau lāṭīyān
Instrumentallāṭīyena lāṭīyābhyām lāṭīyaiḥ lāṭīyebhiḥ
Dativelāṭīyāya lāṭīyābhyām lāṭīyebhyaḥ
Ablativelāṭīyāt lāṭīyābhyām lāṭīyebhyaḥ
Genitivelāṭīyasya lāṭīyayoḥ lāṭīyānām
Locativelāṭīye lāṭīyayoḥ lāṭīyeṣu

Compound lāṭīya -

Adverb -lāṭīyam -lāṭīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria