Declension table of ?lāṭeśvara

Deva

MasculineSingularDualPlural
Nominativelāṭeśvaraḥ lāṭeśvarau lāṭeśvarāḥ
Vocativelāṭeśvara lāṭeśvarau lāṭeśvarāḥ
Accusativelāṭeśvaram lāṭeśvarau lāṭeśvarān
Instrumentallāṭeśvareṇa lāṭeśvarābhyām lāṭeśvaraiḥ lāṭeśvarebhiḥ
Dativelāṭeśvarāya lāṭeśvarābhyām lāṭeśvarebhyaḥ
Ablativelāṭeśvarāt lāṭeśvarābhyām lāṭeśvarebhyaḥ
Genitivelāṭeśvarasya lāṭeśvarayoḥ lāṭeśvarāṇām
Locativelāṭeśvare lāṭeśvarayoḥ lāṭeśvareṣu

Compound lāṭeśvara -

Adverb -lāṭeśvaram -lāṭeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria