Declension table of ?lāṭadeśa

Deva

MasculineSingularDualPlural
Nominativelāṭadeśaḥ lāṭadeśau lāṭadeśāḥ
Vocativelāṭadeśa lāṭadeśau lāṭadeśāḥ
Accusativelāṭadeśam lāṭadeśau lāṭadeśān
Instrumentallāṭadeśena lāṭadeśābhyām lāṭadeśaiḥ lāṭadeśebhiḥ
Dativelāṭadeśāya lāṭadeśābhyām lāṭadeśebhyaḥ
Ablativelāṭadeśāt lāṭadeśābhyām lāṭadeśebhyaḥ
Genitivelāṭadeśasya lāṭadeśayoḥ lāṭadeśānām
Locativelāṭadeśe lāṭadeśayoḥ lāṭadeśeṣu

Compound lāṭadeśa -

Adverb -lāṭadeśam -lāṭadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria