Declension table of lāṭa

Deva

MasculineSingularDualPlural
Nominativelāṭaḥ lāṭau lāṭāḥ
Vocativelāṭa lāṭau lāṭāḥ
Accusativelāṭam lāṭau lāṭān
Instrumentallāṭena lāṭābhyām lāṭaiḥ lāṭebhiḥ
Dativelāṭāya lāṭābhyām lāṭebhyaḥ
Ablativelāṭāt lāṭābhyām lāṭebhyaḥ
Genitivelāṭasya lāṭayoḥ lāṭānām
Locativelāṭe lāṭayoḥ lāṭeṣu

Compound lāṭa -

Adverb -lāṭam -lāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria