Declension table of ?lāḍi

Deva

MasculineSingularDualPlural
Nominativelāḍiḥ lāḍī lāḍayaḥ
Vocativelāḍe lāḍī lāḍayaḥ
Accusativelāḍim lāḍī lāḍīn
Instrumentallāḍinā lāḍibhyām lāḍibhiḥ
Dativelāḍaye lāḍibhyām lāḍibhyaḥ
Ablativelāḍeḥ lāḍibhyām lāḍibhyaḥ
Genitivelāḍeḥ lāḍyoḥ lāḍīnām
Locativelāḍau lāḍyoḥ lāḍiṣu

Compound lāḍi -

Adverb -lāḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria