Declension table of ?lāḍana

Deva

MasculineSingularDualPlural
Nominativelāḍanaḥ lāḍanau lāḍanāḥ
Vocativelāḍana lāḍanau lāḍanāḥ
Accusativelāḍanam lāḍanau lāḍanān
Instrumentallāḍanena lāḍanābhyām lāḍanaiḥ lāḍanebhiḥ
Dativelāḍanāya lāḍanābhyām lāḍanebhyaḥ
Ablativelāḍanāt lāḍanābhyām lāḍanebhyaḥ
Genitivelāḍanasya lāḍanayoḥ lāḍanānām
Locativelāḍane lāḍanayoḥ lāḍaneṣu

Compound lāḍana -

Adverb -lāḍanam -lāḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria