Declension table of ?lāḍama

Deva

MasculineSingularDualPlural
Nominativelāḍamaḥ lāḍamau lāḍamāḥ
Vocativelāḍama lāḍamau lāḍamāḥ
Accusativelāḍamam lāḍamau lāḍamān
Instrumentallāḍamena lāḍamābhyām lāḍamaiḥ lāḍamebhiḥ
Dativelāḍamāya lāḍamābhyām lāḍamebhyaḥ
Ablativelāḍamāt lāḍamābhyām lāḍamebhyaḥ
Genitivelāḍamasya lāḍamayoḥ lāḍamānām
Locativelāḍame lāḍamayoḥ lāḍameṣu

Compound lāḍama -

Adverb -lāḍamam -lāḍamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria