Declension table of ?laṣitā

Deva

FeminineSingularDualPlural
Nominativelaṣitā laṣite laṣitāḥ
Vocativelaṣite laṣite laṣitāḥ
Accusativelaṣitām laṣite laṣitāḥ
Instrumentallaṣitayā laṣitābhyām laṣitābhiḥ
Dativelaṣitāyai laṣitābhyām laṣitābhyaḥ
Ablativelaṣitāyāḥ laṣitābhyām laṣitābhyaḥ
Genitivelaṣitāyāḥ laṣitayoḥ laṣitānām
Locativelaṣitāyām laṣitayoḥ laṣitāsu

Adverb -laṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria