Declension table of ?laṣamaṇa

Deva

MasculineSingularDualPlural
Nominativelaṣamaṇaḥ laṣamaṇau laṣamaṇāḥ
Vocativelaṣamaṇa laṣamaṇau laṣamaṇāḥ
Accusativelaṣamaṇam laṣamaṇau laṣamaṇān
Instrumentallaṣamaṇena laṣamaṇābhyām laṣamaṇaiḥ laṣamaṇebhiḥ
Dativelaṣamaṇāya laṣamaṇābhyām laṣamaṇebhyaḥ
Ablativelaṣamaṇāt laṣamaṇābhyām laṣamaṇebhyaḥ
Genitivelaṣamaṇasya laṣamaṇayoḥ laṣamaṇānām
Locativelaṣamaṇe laṣamaṇayoḥ laṣamaṇeṣu

Compound laṣamaṇa -

Adverb -laṣamaṇam -laṣamaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria