Declension table of ?laṣaṇāvatī

Deva

FeminineSingularDualPlural
Nominativelaṣaṇāvatī laṣaṇāvatyau laṣaṇāvatyaḥ
Vocativelaṣaṇāvati laṣaṇāvatyau laṣaṇāvatyaḥ
Accusativelaṣaṇāvatīm laṣaṇāvatyau laṣaṇāvatīḥ
Instrumentallaṣaṇāvatyā laṣaṇāvatībhyām laṣaṇāvatībhiḥ
Dativelaṣaṇāvatyai laṣaṇāvatībhyām laṣaṇāvatībhyaḥ
Ablativelaṣaṇāvatyāḥ laṣaṇāvatībhyām laṣaṇāvatībhyaḥ
Genitivelaṣaṇāvatyāḥ laṣaṇāvatyoḥ laṣaṇāvatīnām
Locativelaṣaṇāvatyām laṣaṇāvatyoḥ laṣaṇāvatīṣu

Compound laṣaṇāvati - laṣaṇāvatī -

Adverb -laṣaṇāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria