Declension table of laṣaṇa

Deva

MasculineSingularDualPlural
Nominativelaṣaṇaḥ laṣaṇau laṣaṇāḥ
Vocativelaṣaṇa laṣaṇau laṣaṇāḥ
Accusativelaṣaṇam laṣaṇau laṣaṇān
Instrumentallaṣaṇena laṣaṇābhyām laṣaṇaiḥ laṣaṇebhiḥ
Dativelaṣaṇāya laṣaṇābhyām laṣaṇebhyaḥ
Ablativelaṣaṇāt laṣaṇābhyām laṣaṇebhyaḥ
Genitivelaṣaṇasya laṣaṇayoḥ laṣaṇānām
Locativelaṣaṇe laṣaṇayoḥ laṣaṇeṣu

Compound laṣaṇa -

Adverb -laṣaṇam -laṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria