Declension table of ?laḍita

Deva

MasculineSingularDualPlural
Nominativelaḍitaḥ laḍitau laḍitāḥ
Vocativelaḍita laḍitau laḍitāḥ
Accusativelaḍitam laḍitau laḍitān
Instrumentallaḍitena laḍitābhyām laḍitaiḥ laḍitebhiḥ
Dativelaḍitāya laḍitābhyām laḍitebhyaḥ
Ablativelaḍitāt laḍitābhyām laḍitebhyaḥ
Genitivelaḍitasya laḍitayoḥ laḍitānām
Locativelaḍite laḍitayoḥ laḍiteṣu

Compound laḍita -

Adverb -laḍitam -laḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria